B 326-7 Golādeśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/7
Title: Golādeśa
Dimensions: 28.5 x 9.4 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1167
Remarks:


Reel No. B 326-7 Inventory No. 39404

Title Golādeśa

Author Dāmodara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 28.5 x 9.4 cm

Folios 62

Lines per Folio 7–8

Foliation figures in the middle right hand margins of verso

Date of Copying NS 830

Place of Deposit NAK

Accession No. 1/1167

Manuscript Features

Twice filmed fol.27

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

[[ ṛṅmṇḍalaṃ yajur mūrttiṃ sāmos taṃ kālakāraṇam |

trayīmayaṃ jagadbījaṃ vande bhāṣkaram avyayam 1

utpattisthitisaṃhāranidānsyādikāraṇam |

bhagrahādy anumānena manogmymaṃ vibhuṃ smare 2

yato vāco nivarttante aprāpya manasā saha

tadekaṃ jagatāṃ ādikāraṇam praṇatosmy ahaṃ 3

siddhaye yaṃ kratubhojo dhyāyaṃti pramārthataḥ |

tam īśānaṃ karīśānānaṃ bhaktyā bhajāmy ahaṃ 4 ]]

ruṣṭe yasmin na vṛṣṭiḥ syāt tuṣṭe yasmin suvṛṣṭayaḥ ||

sarvasiddhipradātaraṃ taṃ vaṃde duṃḍhināyakaṃ || 1 ||(fol. 1v1)

End

400000 duṣamlechaghnavijayābhinaṃdara mahīśvaraḥ ||

ayutābda svīyaśakacālayiṣyati dharmarāṭ || 69 ||

tato jāteṣu bauddhe mlecheṣu bhagavān hariḥ ||

kalkī bhūtvā svargagajavarṣaiḥ sarvā[[n ha]]niṣyati || 70 ||

iti || ḍhudirāja(!) gaṇeśasya nāmoccāraṇapuṇyataḥ ||

golādeśaḥ saṃgṛhīto nātisaṃkṣiptavistṛtaḥ || 71 || 1000 || (fol. 62v1–4)

Colophon

iti dāmodarakṛtau golādeśe kālanirdeśādeśo daśamaḥ || || iti †bhaulādarāṇyaphāṃśā† ||traṃthasamkhyā (!) yaka 1100 || || abhrarāmagajesaṃkhye nepālābde gate ravau

navamyāṃ varuṇe sakṣe golādhyāyo vyalīlikhat || (fol. 62v4–6)

Microfilm Details

Reel No. B 326/7

Date of Filming 20-07-1972

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 15-09-2004

Bibliography