B 326-7 Golādeśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/7
Title: Golādeśa
Dimensions: 28.5 x 9.4 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1167
Remarks:
Reel No. B 326-7 Inventory No. 39404
Title Golādeśa
Author Dāmodara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
Size 28.5 x 9.4 cm
Folios 62
Lines per Folio 7–8
Foliation figures in the middle right hand margins of verso
Date of Copying NS 830
Place of Deposit NAK
Accession No. 1/1167
Manuscript Features
Twice filmed fol.27
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
[[ ṛṅmṇḍalaṃ yajur mūrttiṃ sāmos taṃ kālakāraṇam |
trayīmayaṃ jagadbījaṃ vande bhāṣkaram avyayam 1
utpattisthitisaṃhāranidānsyādikāraṇam |
bhagrahādy anumānena manogmymaṃ vibhuṃ smare 2
yato vāco nivarttante aprāpya manasā saha
tadekaṃ jagatāṃ ādikāraṇam praṇatosmy ahaṃ 3
siddhaye yaṃ kratubhojo dhyāyaṃti pramārthataḥ |
tam īśānaṃ karīśānānaṃ bhaktyā bhajāmy ahaṃ 4 ]]
ruṣṭe yasmin na vṛṣṭiḥ syāt tuṣṭe yasmin suvṛṣṭayaḥ ||
sarvasiddhipradātaraṃ taṃ vaṃde duṃḍhināyakaṃ || 1 ||(fol. 1v1)
End
400000 duṣamlechaghnavijayābhinaṃdara mahīśvaraḥ ||
ayutābda svīyaśakacālayiṣyati dharmarāṭ || 69 ||
tato jāteṣu bauddhe mlecheṣu bhagavān hariḥ ||
kalkī bhūtvā svargagajavarṣaiḥ sarvā[[n ha]]niṣyati || 70 ||
iti || ḍhudirāja(!) gaṇeśasya nāmoccāraṇapuṇyataḥ ||
golādeśaḥ saṃgṛhīto nātisaṃkṣiptavistṛtaḥ || 71 || 1000 || (fol. 62v1–4)
Colophon
iti dāmodarakṛtau golādeśe kālanirdeśādeśo daśamaḥ || || iti †bhaulādarāṇyaphāṃśā† ||traṃthasamkhyā (!) yaka 1100 || || abhrarāmagajesaṃkhye nepālābde gate ravau
navamyāṃ varuṇe sakṣe golādhyāyo vyalīlikhat || (fol. 62v4–6)
Microfilm Details
Reel No. B 326/7
Date of Filming 20-07-1972
Exposures 64
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 15-09-2004
Bibliography